Declension table of ?sthūlalakṣa

Deva

NeuterSingularDualPlural
Nominativesthūlalakṣam sthūlalakṣe sthūlalakṣāṇi
Vocativesthūlalakṣa sthūlalakṣe sthūlalakṣāṇi
Accusativesthūlalakṣam sthūlalakṣe sthūlalakṣāṇi
Instrumentalsthūlalakṣeṇa sthūlalakṣābhyām sthūlalakṣaiḥ
Dativesthūlalakṣāya sthūlalakṣābhyām sthūlalakṣebhyaḥ
Ablativesthūlalakṣāt sthūlalakṣābhyām sthūlalakṣebhyaḥ
Genitivesthūlalakṣasya sthūlalakṣayoḥ sthūlalakṣāṇām
Locativesthūlalakṣe sthūlalakṣayoḥ sthūlalakṣeṣu

Compound sthūlalakṣa -

Adverb -sthūlalakṣam -sthūlalakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria