Declension table of ?sthūlalakṣa

Deva

MasculineSingularDualPlural
Nominativesthūlalakṣaḥ sthūlalakṣau sthūlalakṣāḥ
Vocativesthūlalakṣa sthūlalakṣau sthūlalakṣāḥ
Accusativesthūlalakṣam sthūlalakṣau sthūlalakṣān
Instrumentalsthūlalakṣeṇa sthūlalakṣābhyām sthūlalakṣaiḥ sthūlalakṣebhiḥ
Dativesthūlalakṣāya sthūlalakṣābhyām sthūlalakṣebhyaḥ
Ablativesthūlalakṣāt sthūlalakṣābhyām sthūlalakṣebhyaḥ
Genitivesthūlalakṣasya sthūlalakṣayoḥ sthūlalakṣāṇām
Locativesthūlalakṣe sthūlalakṣayoḥ sthūlalakṣeṣu

Compound sthūlalakṣa -

Adverb -sthūlalakṣam -sthūlalakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria