Declension table of ?sthūlakeśa

Deva

MasculineSingularDualPlural
Nominativesthūlakeśaḥ sthūlakeśau sthūlakeśāḥ
Vocativesthūlakeśa sthūlakeśau sthūlakeśāḥ
Accusativesthūlakeśam sthūlakeśau sthūlakeśān
Instrumentalsthūlakeśena sthūlakeśābhyām sthūlakeśaiḥ sthūlakeśebhiḥ
Dativesthūlakeśāya sthūlakeśābhyām sthūlakeśebhyaḥ
Ablativesthūlakeśāt sthūlakeśābhyām sthūlakeśebhyaḥ
Genitivesthūlakeśasya sthūlakeśayoḥ sthūlakeśānām
Locativesthūlakeśe sthūlakeśayoḥ sthūlakeśeṣu

Compound sthūlakeśa -

Adverb -sthūlakeśam -sthūlakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria