Declension table of ?sthūlakaṅgu

Deva

MasculineSingularDualPlural
Nominativesthūlakaṅguḥ sthūlakaṅgū sthūlakaṅgavaḥ
Vocativesthūlakaṅgo sthūlakaṅgū sthūlakaṅgavaḥ
Accusativesthūlakaṅgum sthūlakaṅgū sthūlakaṅgūn
Instrumentalsthūlakaṅgunā sthūlakaṅgubhyām sthūlakaṅgubhiḥ
Dativesthūlakaṅgave sthūlakaṅgubhyām sthūlakaṅgubhyaḥ
Ablativesthūlakaṅgoḥ sthūlakaṅgubhyām sthūlakaṅgubhyaḥ
Genitivesthūlakaṅgoḥ sthūlakaṅgvoḥ sthūlakaṅgūnām
Locativesthūlakaṅgau sthūlakaṅgvoḥ sthūlakaṅguṣu

Compound sthūlakaṅgu -

Adverb -sthūlakaṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria