Declension table of ?sthūlakāya

Deva

MasculineSingularDualPlural
Nominativesthūlakāyaḥ sthūlakāyau sthūlakāyāḥ
Vocativesthūlakāya sthūlakāyau sthūlakāyāḥ
Accusativesthūlakāyam sthūlakāyau sthūlakāyān
Instrumentalsthūlakāyena sthūlakāyābhyām sthūlakāyaiḥ sthūlakāyebhiḥ
Dativesthūlakāyāya sthūlakāyābhyām sthūlakāyebhyaḥ
Ablativesthūlakāyāt sthūlakāyābhyām sthūlakāyebhyaḥ
Genitivesthūlakāyasya sthūlakāyayoḥ sthūlakāyānām
Locativesthūlakāye sthūlakāyayoḥ sthūlakāyeṣu

Compound sthūlakāya -

Adverb -sthūlakāyam -sthūlakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria