Declension table of ?sthūlakā

Deva

FeminineSingularDualPlural
Nominativesthūlakā sthūlake sthūlakāḥ
Vocativesthūlake sthūlake sthūlakāḥ
Accusativesthūlakām sthūlake sthūlakāḥ
Instrumentalsthūlakayā sthūlakābhyām sthūlakābhiḥ
Dativesthūlakāyai sthūlakābhyām sthūlakābhyaḥ
Ablativesthūlakāyāḥ sthūlakābhyām sthūlakābhyaḥ
Genitivesthūlakāyāḥ sthūlakayoḥ sthūlakānām
Locativesthūlakāyām sthūlakayoḥ sthūlakāsu

Adverb -sthūlakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria