Declension table of ?sthūlakaṇā

Deva

FeminineSingularDualPlural
Nominativesthūlakaṇā sthūlakaṇe sthūlakaṇāḥ
Vocativesthūlakaṇe sthūlakaṇe sthūlakaṇāḥ
Accusativesthūlakaṇām sthūlakaṇe sthūlakaṇāḥ
Instrumentalsthūlakaṇayā sthūlakaṇābhyām sthūlakaṇābhiḥ
Dativesthūlakaṇāyai sthūlakaṇābhyām sthūlakaṇābhyaḥ
Ablativesthūlakaṇāyāḥ sthūlakaṇābhyām sthūlakaṇābhyaḥ
Genitivesthūlakaṇāyāḥ sthūlakaṇayoḥ sthūlakaṇānām
Locativesthūlakaṇāyām sthūlakaṇayoḥ sthūlakaṇāsu

Adverb -sthūlakaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria