Declension table of ?sthūlakaṇṭakikā

Deva

FeminineSingularDualPlural
Nominativesthūlakaṇṭakikā sthūlakaṇṭakike sthūlakaṇṭakikāḥ
Vocativesthūlakaṇṭakike sthūlakaṇṭakike sthūlakaṇṭakikāḥ
Accusativesthūlakaṇṭakikām sthūlakaṇṭakike sthūlakaṇṭakikāḥ
Instrumentalsthūlakaṇṭakikayā sthūlakaṇṭakikābhyām sthūlakaṇṭakikābhiḥ
Dativesthūlakaṇṭakikāyai sthūlakaṇṭakikābhyām sthūlakaṇṭakikābhyaḥ
Ablativesthūlakaṇṭakikāyāḥ sthūlakaṇṭakikābhyām sthūlakaṇṭakikābhyaḥ
Genitivesthūlakaṇṭakikāyāḥ sthūlakaṇṭakikayoḥ sthūlakaṇṭakikānām
Locativesthūlakaṇṭakikāyām sthūlakaṇṭakikayoḥ sthūlakaṇṭakikāsu

Adverb -sthūlakaṇṭakikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria