Declension table of ?sthūlakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativesthūlakaṇṭakaḥ sthūlakaṇṭakau sthūlakaṇṭakāḥ
Vocativesthūlakaṇṭaka sthūlakaṇṭakau sthūlakaṇṭakāḥ
Accusativesthūlakaṇṭakam sthūlakaṇṭakau sthūlakaṇṭakān
Instrumentalsthūlakaṇṭakena sthūlakaṇṭakābhyām sthūlakaṇṭakaiḥ sthūlakaṇṭakebhiḥ
Dativesthūlakaṇṭakāya sthūlakaṇṭakābhyām sthūlakaṇṭakebhyaḥ
Ablativesthūlakaṇṭakāt sthūlakaṇṭakābhyām sthūlakaṇṭakebhyaḥ
Genitivesthūlakaṇṭakasya sthūlakaṇṭakayoḥ sthūlakaṇṭakānām
Locativesthūlakaṇṭake sthūlakaṇṭakayoḥ sthūlakaṇṭakeṣu

Compound sthūlakaṇṭaka -

Adverb -sthūlakaṇṭakam -sthūlakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria