Declension table of ?sthūlakaṇṭā

Deva

FeminineSingularDualPlural
Nominativesthūlakaṇṭā sthūlakaṇṭe sthūlakaṇṭāḥ
Vocativesthūlakaṇṭe sthūlakaṇṭe sthūlakaṇṭāḥ
Accusativesthūlakaṇṭām sthūlakaṇṭe sthūlakaṇṭāḥ
Instrumentalsthūlakaṇṭayā sthūlakaṇṭābhyām sthūlakaṇṭābhiḥ
Dativesthūlakaṇṭāyai sthūlakaṇṭābhyām sthūlakaṇṭābhyaḥ
Ablativesthūlakaṇṭāyāḥ sthūlakaṇṭābhyām sthūlakaṇṭābhyaḥ
Genitivesthūlakaṇṭāyāḥ sthūlakaṇṭayoḥ sthūlakaṇṭānām
Locativesthūlakaṇṭāyām sthūlakaṇṭayoḥ sthūlakaṇṭāsu

Adverb -sthūlakaṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria