Declension table of ?sthūlaka

Deva

MasculineSingularDualPlural
Nominativesthūlakaḥ sthūlakau sthūlakāḥ
Vocativesthūlaka sthūlakau sthūlakāḥ
Accusativesthūlakam sthūlakau sthūlakān
Instrumentalsthūlakena sthūlakābhyām sthūlakaiḥ sthūlakebhiḥ
Dativesthūlakāya sthūlakābhyām sthūlakebhyaḥ
Ablativesthūlakāt sthūlakābhyām sthūlakebhyaḥ
Genitivesthūlakasya sthūlakayoḥ sthūlakānām
Locativesthūlake sthūlakayoḥ sthūlakeṣu

Compound sthūlaka -

Adverb -sthūlakam -sthūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria