Declension table of ?sthūlakṣeḍa

Deva

MasculineSingularDualPlural
Nominativesthūlakṣeḍaḥ sthūlakṣeḍau sthūlakṣeḍāḥ
Vocativesthūlakṣeḍa sthūlakṣeḍau sthūlakṣeḍāḥ
Accusativesthūlakṣeḍam sthūlakṣeḍau sthūlakṣeḍān
Instrumentalsthūlakṣeḍena sthūlakṣeḍābhyām sthūlakṣeḍaiḥ sthūlakṣeḍebhiḥ
Dativesthūlakṣeḍāya sthūlakṣeḍābhyām sthūlakṣeḍebhyaḥ
Ablativesthūlakṣeḍāt sthūlakṣeḍābhyām sthūlakṣeḍebhyaḥ
Genitivesthūlakṣeḍasya sthūlakṣeḍayoḥ sthūlakṣeḍānām
Locativesthūlakṣeḍe sthūlakṣeḍayoḥ sthūlakṣeḍeṣu

Compound sthūlakṣeḍa -

Adverb -sthūlakṣeḍam -sthūlakṣeḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria