Declension table of ?sthūlajaṅghā

Deva

FeminineSingularDualPlural
Nominativesthūlajaṅghā sthūlajaṅghe sthūlajaṅghāḥ
Vocativesthūlajaṅghe sthūlajaṅghe sthūlajaṅghāḥ
Accusativesthūlajaṅghām sthūlajaṅghe sthūlajaṅghāḥ
Instrumentalsthūlajaṅghayā sthūlajaṅghābhyām sthūlajaṅghābhiḥ
Dativesthūlajaṅghāyai sthūlajaṅghābhyām sthūlajaṅghābhyaḥ
Ablativesthūlajaṅghāyāḥ sthūlajaṅghābhyām sthūlajaṅghābhyaḥ
Genitivesthūlajaṅghāyāḥ sthūlajaṅghayoḥ sthūlajaṅghānām
Locativesthūlajaṅghāyām sthūlajaṅghayoḥ sthūlajaṅghāsu

Adverb -sthūlajaṅgham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria