Declension table of ?sthūlairaṇḍa

Deva

MasculineSingularDualPlural
Nominativesthūlairaṇḍaḥ sthūlairaṇḍau sthūlairaṇḍāḥ
Vocativesthūlairaṇḍa sthūlairaṇḍau sthūlairaṇḍāḥ
Accusativesthūlairaṇḍam sthūlairaṇḍau sthūlairaṇḍān
Instrumentalsthūlairaṇḍena sthūlairaṇḍābhyām sthūlairaṇḍaiḥ sthūlairaṇḍebhiḥ
Dativesthūlairaṇḍāya sthūlairaṇḍābhyām sthūlairaṇḍebhyaḥ
Ablativesthūlairaṇḍāt sthūlairaṇḍābhyām sthūlairaṇḍebhyaḥ
Genitivesthūlairaṇḍasya sthūlairaṇḍayoḥ sthūlairaṇḍānām
Locativesthūlairaṇḍe sthūlairaṇḍayoḥ sthūlairaṇḍeṣu

Compound sthūlairaṇḍa -

Adverb -sthūlairaṇḍam -sthūlairaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria