Declension table of ?sthūlailā

Deva

FeminineSingularDualPlural
Nominativesthūlailā sthūlaile sthūlailāḥ
Vocativesthūlaile sthūlaile sthūlailāḥ
Accusativesthūlailām sthūlaile sthūlailāḥ
Instrumentalsthūlailayā sthūlailābhyām sthūlailābhiḥ
Dativesthūlailāyai sthūlailābhyām sthūlailābhyaḥ
Ablativesthūlailāyāḥ sthūlailābhyām sthūlailābhyaḥ
Genitivesthūlailāyāḥ sthūlailayoḥ sthūlailānām
Locativesthūlailāyām sthūlailayoḥ sthūlailāsu

Adverb -sthūlailam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria