Declension table of sthūlahasta

Deva

MasculineSingularDualPlural
Nominativesthūlahastaḥ sthūlahastau sthūlahastāḥ
Vocativesthūlahasta sthūlahastau sthūlahastāḥ
Accusativesthūlahastam sthūlahastau sthūlahastān
Instrumentalsthūlahastena sthūlahastābhyām sthūlahastaiḥ sthūlahastebhiḥ
Dativesthūlahastāya sthūlahastābhyām sthūlahastebhyaḥ
Ablativesthūlahastāt sthūlahastābhyām sthūlahastebhyaḥ
Genitivesthūlahastasya sthūlahastayoḥ sthūlahastānām
Locativesthūlahaste sthūlahastayoḥ sthūlahasteṣu

Compound sthūlahasta -

Adverb -sthūlahastam -sthūlahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria