Declension table of ?sthūlagrīvā

Deva

FeminineSingularDualPlural
Nominativesthūlagrīvā sthūlagrīve sthūlagrīvāḥ
Vocativesthūlagrīve sthūlagrīve sthūlagrīvāḥ
Accusativesthūlagrīvām sthūlagrīve sthūlagrīvāḥ
Instrumentalsthūlagrīvayā sthūlagrīvābhyām sthūlagrīvābhiḥ
Dativesthūlagrīvāyai sthūlagrīvābhyām sthūlagrīvābhyaḥ
Ablativesthūlagrīvāyāḥ sthūlagrīvābhyām sthūlagrīvābhyaḥ
Genitivesthūlagrīvāyāḥ sthūlagrīvayoḥ sthūlagrīvāṇām
Locativesthūlagrīvāyām sthūlagrīvayoḥ sthūlagrīvāsu

Adverb -sthūlagrīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria