Declension table of ?sthūlagrīva

Deva

NeuterSingularDualPlural
Nominativesthūlagrīvam sthūlagrīve sthūlagrīvāṇi
Vocativesthūlagrīva sthūlagrīve sthūlagrīvāṇi
Accusativesthūlagrīvam sthūlagrīve sthūlagrīvāṇi
Instrumentalsthūlagrīveṇa sthūlagrīvābhyām sthūlagrīvaiḥ
Dativesthūlagrīvāya sthūlagrīvābhyām sthūlagrīvebhyaḥ
Ablativesthūlagrīvāt sthūlagrīvābhyām sthūlagrīvebhyaḥ
Genitivesthūlagrīvasya sthūlagrīvayoḥ sthūlagrīvāṇām
Locativesthūlagrīve sthūlagrīvayoḥ sthūlagrīveṣu

Compound sthūlagrīva -

Adverb -sthūlagrīvam -sthūlagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria