Declension table of ?sthūlagrīva

Deva

MasculineSingularDualPlural
Nominativesthūlagrīvaḥ sthūlagrīvau sthūlagrīvāḥ
Vocativesthūlagrīva sthūlagrīvau sthūlagrīvāḥ
Accusativesthūlagrīvam sthūlagrīvau sthūlagrīvān
Instrumentalsthūlagrīveṇa sthūlagrīvābhyām sthūlagrīvaiḥ sthūlagrīvebhiḥ
Dativesthūlagrīvāya sthūlagrīvābhyām sthūlagrīvebhyaḥ
Ablativesthūlagrīvāt sthūlagrīvābhyām sthūlagrīvebhyaḥ
Genitivesthūlagrīvasya sthūlagrīvayoḥ sthūlagrīvāṇām
Locativesthūlagrīve sthūlagrīvayoḥ sthūlagrīveṣu

Compound sthūlagrīva -

Adverb -sthūlagrīvam -sthūlagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria