Declension table of ?sthūladehinī

Deva

FeminineSingularDualPlural
Nominativesthūladehinī sthūladehinyau sthūladehinyaḥ
Vocativesthūladehini sthūladehinyau sthūladehinyaḥ
Accusativesthūladehinīm sthūladehinyau sthūladehinīḥ
Instrumentalsthūladehinyā sthūladehinībhyām sthūladehinībhiḥ
Dativesthūladehinyai sthūladehinībhyām sthūladehinībhyaḥ
Ablativesthūladehinyāḥ sthūladehinībhyām sthūladehinībhyaḥ
Genitivesthūladehinyāḥ sthūladehinyoḥ sthūladehinīnām
Locativesthūladehinyām sthūladehinyoḥ sthūladehinīṣu

Compound sthūladehini - sthūladehinī -

Adverb -sthūladehini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria