Declension table of ?sthūladehin

Deva

NeuterSingularDualPlural
Nominativesthūladehi sthūladehinī sthūladehīni
Vocativesthūladehin sthūladehi sthūladehinī sthūladehīni
Accusativesthūladehi sthūladehinī sthūladehīni
Instrumentalsthūladehinā sthūladehibhyām sthūladehibhiḥ
Dativesthūladehine sthūladehibhyām sthūladehibhyaḥ
Ablativesthūladehinaḥ sthūladehibhyām sthūladehibhyaḥ
Genitivesthūladehinaḥ sthūladehinoḥ sthūladehinām
Locativesthūladehini sthūladehinoḥ sthūladehiṣu

Compound sthūladehi -

Adverb -sthūladehi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria