Declension table of ?sthūladeha

Deva

NeuterSingularDualPlural
Nominativesthūladeham sthūladehe sthūladehāni
Vocativesthūladeha sthūladehe sthūladehāni
Accusativesthūladeham sthūladehe sthūladehāni
Instrumentalsthūladehena sthūladehābhyām sthūladehaiḥ
Dativesthūladehāya sthūladehābhyām sthūladehebhyaḥ
Ablativesthūladehāt sthūladehābhyām sthūladehebhyaḥ
Genitivesthūladehasya sthūladehayoḥ sthūladehānām
Locativesthūladehe sthūladehayoḥ sthūladeheṣu

Compound sthūladeha -

Adverb -sthūladeham -sthūladehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria