Declension table of ?sthūladeha

Deva

MasculineSingularDualPlural
Nominativesthūladehaḥ sthūladehau sthūladehāḥ
Vocativesthūladeha sthūladehau sthūladehāḥ
Accusativesthūladeham sthūladehau sthūladehān
Instrumentalsthūladehena sthūladehābhyām sthūladehaiḥ sthūladehebhiḥ
Dativesthūladehāya sthūladehābhyām sthūladehebhyaḥ
Ablativesthūladehāt sthūladehābhyām sthūladehebhyaḥ
Genitivesthūladehasya sthūladehayoḥ sthūladehānām
Locativesthūladehe sthūladehayoḥ sthūladeheṣu

Compound sthūladeha -

Adverb -sthūladeham -sthūladehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria