Declension table of ?sthūladarbha

Deva

MasculineSingularDualPlural
Nominativesthūladarbhaḥ sthūladarbhau sthūladarbhāḥ
Vocativesthūladarbha sthūladarbhau sthūladarbhāḥ
Accusativesthūladarbham sthūladarbhau sthūladarbhān
Instrumentalsthūladarbheṇa sthūladarbhābhyām sthūladarbhaiḥ sthūladarbhebhiḥ
Dativesthūladarbhāya sthūladarbhābhyām sthūladarbhebhyaḥ
Ablativesthūladarbhāt sthūladarbhābhyām sthūladarbhebhyaḥ
Genitivesthūladarbhasya sthūladarbhayoḥ sthūladarbhāṇām
Locativesthūladarbhe sthūladarbhayoḥ sthūladarbheṣu

Compound sthūladarbha -

Adverb -sthūladarbham -sthūladarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria