Declension table of ?sthūladaṇḍa

Deva

MasculineSingularDualPlural
Nominativesthūladaṇḍaḥ sthūladaṇḍau sthūladaṇḍāḥ
Vocativesthūladaṇḍa sthūladaṇḍau sthūladaṇḍāḥ
Accusativesthūladaṇḍam sthūladaṇḍau sthūladaṇḍān
Instrumentalsthūladaṇḍena sthūladaṇḍābhyām sthūladaṇḍaiḥ sthūladaṇḍebhiḥ
Dativesthūladaṇḍāya sthūladaṇḍābhyām sthūladaṇḍebhyaḥ
Ablativesthūladaṇḍāt sthūladaṇḍābhyām sthūladaṇḍebhyaḥ
Genitivesthūladaṇḍasya sthūladaṇḍayoḥ sthūladaṇḍānām
Locativesthūladaṇḍe sthūladaṇḍayoḥ sthūladaṇḍeṣu

Compound sthūladaṇḍa -

Adverb -sthūladaṇḍam -sthūladaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria