Declension table of ?sthūlacūḍā

Deva

FeminineSingularDualPlural
Nominativesthūlacūḍā sthūlacūḍe sthūlacūḍāḥ
Vocativesthūlacūḍe sthūlacūḍe sthūlacūḍāḥ
Accusativesthūlacūḍām sthūlacūḍe sthūlacūḍāḥ
Instrumentalsthūlacūḍayā sthūlacūḍābhyām sthūlacūḍābhiḥ
Dativesthūlacūḍāyai sthūlacūḍābhyām sthūlacūḍābhyaḥ
Ablativesthūlacūḍāyāḥ sthūlacūḍābhyām sthūlacūḍābhyaḥ
Genitivesthūlacūḍāyāḥ sthūlacūḍayoḥ sthūlacūḍānām
Locativesthūlacūḍāyām sthūlacūḍayoḥ sthūlacūḍāsu

Adverb -sthūlacūḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria