Declension table of ?sthūlacūḍa

Deva

NeuterSingularDualPlural
Nominativesthūlacūḍam sthūlacūḍe sthūlacūḍāni
Vocativesthūlacūḍa sthūlacūḍe sthūlacūḍāni
Accusativesthūlacūḍam sthūlacūḍe sthūlacūḍāni
Instrumentalsthūlacūḍena sthūlacūḍābhyām sthūlacūḍaiḥ
Dativesthūlacūḍāya sthūlacūḍābhyām sthūlacūḍebhyaḥ
Ablativesthūlacūḍāt sthūlacūḍābhyām sthūlacūḍebhyaḥ
Genitivesthūlacūḍasya sthūlacūḍayoḥ sthūlacūḍānām
Locativesthūlacūḍe sthūlacūḍayoḥ sthūlacūḍeṣu

Compound sthūlacūḍa -

Adverb -sthūlacūḍam -sthūlacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria