Declension table of ?sthūlacūḍa

Deva

MasculineSingularDualPlural
Nominativesthūlacūḍaḥ sthūlacūḍau sthūlacūḍāḥ
Vocativesthūlacūḍa sthūlacūḍau sthūlacūḍāḥ
Accusativesthūlacūḍam sthūlacūḍau sthūlacūḍān
Instrumentalsthūlacūḍena sthūlacūḍābhyām sthūlacūḍaiḥ sthūlacūḍebhiḥ
Dativesthūlacūḍāya sthūlacūḍābhyām sthūlacūḍebhyaḥ
Ablativesthūlacūḍāt sthūlacūḍābhyām sthūlacūḍebhyaḥ
Genitivesthūlacūḍasya sthūlacūḍayoḥ sthūlacūḍānām
Locativesthūlacūḍe sthūlacūḍayoḥ sthūlacūḍeṣu

Compound sthūlacūḍa -

Adverb -sthūlacūḍam -sthūlacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria