Declension table of ?sthūlabuddhimatā

Deva

FeminineSingularDualPlural
Nominativesthūlabuddhimatā sthūlabuddhimate sthūlabuddhimatāḥ
Vocativesthūlabuddhimate sthūlabuddhimate sthūlabuddhimatāḥ
Accusativesthūlabuddhimatām sthūlabuddhimate sthūlabuddhimatāḥ
Instrumentalsthūlabuddhimatayā sthūlabuddhimatābhyām sthūlabuddhimatābhiḥ
Dativesthūlabuddhimatāyai sthūlabuddhimatābhyām sthūlabuddhimatābhyaḥ
Ablativesthūlabuddhimatāyāḥ sthūlabuddhimatābhyām sthūlabuddhimatābhyaḥ
Genitivesthūlabuddhimatāyāḥ sthūlabuddhimatayoḥ sthūlabuddhimatānām
Locativesthūlabuddhimatāyām sthūlabuddhimatayoḥ sthūlabuddhimatāsu

Adverb -sthūlabuddhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria