Declension table of sthūlabhūta

Deva

NeuterSingularDualPlural
Nominativesthūlabhūtam sthūlabhūte sthūlabhūtāni
Vocativesthūlabhūta sthūlabhūte sthūlabhūtāni
Accusativesthūlabhūtam sthūlabhūte sthūlabhūtāni
Instrumentalsthūlabhūtena sthūlabhūtābhyām sthūlabhūtaiḥ
Dativesthūlabhūtāya sthūlabhūtābhyām sthūlabhūtebhyaḥ
Ablativesthūlabhūtāt sthūlabhūtābhyām sthūlabhūtebhyaḥ
Genitivesthūlabhūtasya sthūlabhūtayoḥ sthūlabhūtānām
Locativesthūlabhūte sthūlabhūtayoḥ sthūlabhūteṣu

Compound sthūlabhūta -

Adverb -sthūlabhūtam -sthūlabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria