Declension table of ?sthūlabhadra

Deva

MasculineSingularDualPlural
Nominativesthūlabhadraḥ sthūlabhadrau sthūlabhadrāḥ
Vocativesthūlabhadra sthūlabhadrau sthūlabhadrāḥ
Accusativesthūlabhadram sthūlabhadrau sthūlabhadrān
Instrumentalsthūlabhadreṇa sthūlabhadrābhyām sthūlabhadraiḥ sthūlabhadrebhiḥ
Dativesthūlabhadrāya sthūlabhadrābhyām sthūlabhadrebhyaḥ
Ablativesthūlabhadrāt sthūlabhadrābhyām sthūlabhadrebhyaḥ
Genitivesthūlabhadrasya sthūlabhadrayoḥ sthūlabhadrāṇām
Locativesthūlabhadre sthūlabhadrayoḥ sthūlabhadreṣu

Compound sthūlabhadra -

Adverb -sthūlabhadram -sthūlabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria