Declension table of ?sthūlabhāva

Deva

MasculineSingularDualPlural
Nominativesthūlabhāvaḥ sthūlabhāvau sthūlabhāvāḥ
Vocativesthūlabhāva sthūlabhāvau sthūlabhāvāḥ
Accusativesthūlabhāvam sthūlabhāvau sthūlabhāvān
Instrumentalsthūlabhāvena sthūlabhāvābhyām sthūlabhāvaiḥ sthūlabhāvebhiḥ
Dativesthūlabhāvāya sthūlabhāvābhyām sthūlabhāvebhyaḥ
Ablativesthūlabhāvāt sthūlabhāvābhyām sthūlabhāvebhyaḥ
Genitivesthūlabhāvasya sthūlabhāvayoḥ sthūlabhāvānām
Locativesthūlabhāve sthūlabhāvayoḥ sthūlabhāveṣu

Compound sthūlabhāva -

Adverb -sthūlabhāvam -sthūlabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria