Declension table of ?sthūlabāhu

Deva

MasculineSingularDualPlural
Nominativesthūlabāhuḥ sthūlabāhū sthūlabāhavaḥ
Vocativesthūlabāho sthūlabāhū sthūlabāhavaḥ
Accusativesthūlabāhum sthūlabāhū sthūlabāhūn
Instrumentalsthūlabāhunā sthūlabāhubhyām sthūlabāhubhiḥ
Dativesthūlabāhave sthūlabāhubhyām sthūlabāhubhyaḥ
Ablativesthūlabāhoḥ sthūlabāhubhyām sthūlabāhubhyaḥ
Genitivesthūlabāhoḥ sthūlabāhvoḥ sthūlabāhūnām
Locativesthūlabāhau sthūlabāhvoḥ sthūlabāhuṣu

Compound sthūlabāhu -

Adverb -sthūlabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria