Declension table of ?sthūlāsthūlā

Deva

FeminineSingularDualPlural
Nominativesthūlāsthūlā sthūlāsthūle sthūlāsthūlāḥ
Vocativesthūlāsthūle sthūlāsthūle sthūlāsthūlāḥ
Accusativesthūlāsthūlām sthūlāsthūle sthūlāsthūlāḥ
Instrumentalsthūlāsthūlayā sthūlāsthūlābhyām sthūlāsthūlābhiḥ
Dativesthūlāsthūlāyai sthūlāsthūlābhyām sthūlāsthūlābhyaḥ
Ablativesthūlāsthūlāyāḥ sthūlāsthūlābhyām sthūlāsthūlābhyaḥ
Genitivesthūlāsthūlāyāḥ sthūlāsthūlayoḥ sthūlāsthūlānām
Locativesthūlāsthūlāyām sthūlāsthūlayoḥ sthūlāsthūlāsu

Adverb -sthūlāsthūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria