Declension table of ?sthūlāntra

Deva

NeuterSingularDualPlural
Nominativesthūlāntram sthūlāntre sthūlāntrāṇi
Vocativesthūlāntra sthūlāntre sthūlāntrāṇi
Accusativesthūlāntram sthūlāntre sthūlāntrāṇi
Instrumentalsthūlāntreṇa sthūlāntrābhyām sthūlāntraiḥ
Dativesthūlāntrāya sthūlāntrābhyām sthūlāntrebhyaḥ
Ablativesthūlāntrāt sthūlāntrābhyām sthūlāntrebhyaḥ
Genitivesthūlāntrasya sthūlāntrayoḥ sthūlāntrāṇām
Locativesthūlāntre sthūlāntrayoḥ sthūlāntreṣu

Compound sthūlāntra -

Adverb -sthūlāntram -sthūlāntrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria