Declension table of ?sthūlākṣa

Deva

MasculineSingularDualPlural
Nominativesthūlākṣaḥ sthūlākṣau sthūlākṣāḥ
Vocativesthūlākṣa sthūlākṣau sthūlākṣāḥ
Accusativesthūlākṣam sthūlākṣau sthūlākṣān
Instrumentalsthūlākṣeṇa sthūlākṣābhyām sthūlākṣaiḥ sthūlākṣebhiḥ
Dativesthūlākṣāya sthūlākṣābhyām sthūlākṣebhyaḥ
Ablativesthūlākṣāt sthūlākṣābhyām sthūlākṣebhyaḥ
Genitivesthūlākṣasya sthūlākṣayoḥ sthūlākṣāṇām
Locativesthūlākṣe sthūlākṣayoḥ sthūlākṣeṣu

Compound sthūlākṣa -

Adverb -sthūlākṣam -sthūlākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria