Declension table of ?sthūlāṅgā

Deva

FeminineSingularDualPlural
Nominativesthūlāṅgā sthūlāṅge sthūlāṅgāḥ
Vocativesthūlāṅge sthūlāṅge sthūlāṅgāḥ
Accusativesthūlāṅgām sthūlāṅge sthūlāṅgāḥ
Instrumentalsthūlāṅgayā sthūlāṅgābhyām sthūlāṅgābhiḥ
Dativesthūlāṅgāyai sthūlāṅgābhyām sthūlāṅgābhyaḥ
Ablativesthūlāṅgāyāḥ sthūlāṅgābhyām sthūlāṅgābhyaḥ
Genitivesthūlāṅgāyāḥ sthūlāṅgayoḥ sthūlāṅgānām
Locativesthūlāṅgāyām sthūlāṅgayoḥ sthūlāṅgāsu

Adverb -sthūlāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria