Declension table of ?sthūlāṅga

Deva

NeuterSingularDualPlural
Nominativesthūlāṅgam sthūlāṅge sthūlāṅgāni
Vocativesthūlāṅga sthūlāṅge sthūlāṅgāni
Accusativesthūlāṅgam sthūlāṅge sthūlāṅgāni
Instrumentalsthūlāṅgena sthūlāṅgābhyām sthūlāṅgaiḥ
Dativesthūlāṅgāya sthūlāṅgābhyām sthūlāṅgebhyaḥ
Ablativesthūlāṅgāt sthūlāṅgābhyām sthūlāṅgebhyaḥ
Genitivesthūlāṅgasya sthūlāṅgayoḥ sthūlāṅgānām
Locativesthūlāṅge sthūlāṅgayoḥ sthūlāṅgeṣu

Compound sthūlāṅga -

Adverb -sthūlāṅgam -sthūlāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria