Declension table of ?sthūlācārya

Deva

MasculineSingularDualPlural
Nominativesthūlācāryaḥ sthūlācāryau sthūlācāryāḥ
Vocativesthūlācārya sthūlācāryau sthūlācāryāḥ
Accusativesthūlācāryam sthūlācāryau sthūlācāryān
Instrumentalsthūlācāryeṇa sthūlācāryābhyām sthūlācāryaiḥ sthūlācāryebhiḥ
Dativesthūlācāryāya sthūlācāryābhyām sthūlācāryebhyaḥ
Ablativesthūlācāryāt sthūlācāryābhyām sthūlācāryebhyaḥ
Genitivesthūlācāryasya sthūlācāryayoḥ sthūlācāryāṇām
Locativesthūlācārye sthūlācāryayoḥ sthūlācāryeṣu

Compound sthūlācārya -

Adverb -sthūlācāryam -sthūlācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria