Declension table of ?sthūlāṃśā

Deva

FeminineSingularDualPlural
Nominativesthūlāṃśā sthūlāṃśe sthūlāṃśāḥ
Vocativesthūlāṃśe sthūlāṃśe sthūlāṃśāḥ
Accusativesthūlāṃśām sthūlāṃśe sthūlāṃśāḥ
Instrumentalsthūlāṃśayā sthūlāṃśābhyām sthūlāṃśābhiḥ
Dativesthūlāṃśāyai sthūlāṃśābhyām sthūlāṃśābhyaḥ
Ablativesthūlāṃśāyāḥ sthūlāṃśābhyām sthūlāṃśābhyaḥ
Genitivesthūlāṃśāyāḥ sthūlāṃśayoḥ sthūlāṃśānām
Locativesthūlāṃśāyām sthūlāṃśayoḥ sthūlāṃśāsu

Adverb -sthūlāṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria