Declension table of ?sthūlaṅkaraṇī

Deva

FeminineSingularDualPlural
Nominativesthūlaṅkaraṇī sthūlaṅkaraṇyau sthūlaṅkaraṇyaḥ
Vocativesthūlaṅkaraṇi sthūlaṅkaraṇyau sthūlaṅkaraṇyaḥ
Accusativesthūlaṅkaraṇīm sthūlaṅkaraṇyau sthūlaṅkaraṇīḥ
Instrumentalsthūlaṅkaraṇyā sthūlaṅkaraṇībhyām sthūlaṅkaraṇībhiḥ
Dativesthūlaṅkaraṇyai sthūlaṅkaraṇībhyām sthūlaṅkaraṇībhyaḥ
Ablativesthūlaṅkaraṇyāḥ sthūlaṅkaraṇībhyām sthūlaṅkaraṇībhyaḥ
Genitivesthūlaṅkaraṇyāḥ sthūlaṅkaraṇyoḥ sthūlaṅkaraṇīnām
Locativesthūlaṅkaraṇyām sthūlaṅkaraṇyoḥ sthūlaṅkaraṇīṣu

Compound sthūlaṅkaraṇi - sthūlaṅkaraṇī -

Adverb -sthūlaṅkaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria