Declension table of ?sthūlaṅkaraṇa

Deva

NeuterSingularDualPlural
Nominativesthūlaṅkaraṇam sthūlaṅkaraṇe sthūlaṅkaraṇāni
Vocativesthūlaṅkaraṇa sthūlaṅkaraṇe sthūlaṅkaraṇāni
Accusativesthūlaṅkaraṇam sthūlaṅkaraṇe sthūlaṅkaraṇāni
Instrumentalsthūlaṅkaraṇena sthūlaṅkaraṇābhyām sthūlaṅkaraṇaiḥ
Dativesthūlaṅkaraṇāya sthūlaṅkaraṇābhyām sthūlaṅkaraṇebhyaḥ
Ablativesthūlaṅkaraṇāt sthūlaṅkaraṇābhyām sthūlaṅkaraṇebhyaḥ
Genitivesthūlaṅkaraṇasya sthūlaṅkaraṇayoḥ sthūlaṅkaraṇānām
Locativesthūlaṅkaraṇe sthūlaṅkaraṇayoḥ sthūlaṅkaraṇeṣu

Compound sthūlaṅkaraṇa -

Adverb -sthūlaṅkaraṇam -sthūlaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria