Declension table of ?sthūṇopasthūṇaka

Deva

MasculineSingularDualPlural
Nominativesthūṇopasthūṇakaḥ sthūṇopasthūṇakau sthūṇopasthūṇakāḥ
Vocativesthūṇopasthūṇaka sthūṇopasthūṇakau sthūṇopasthūṇakāḥ
Accusativesthūṇopasthūṇakam sthūṇopasthūṇakau sthūṇopasthūṇakān
Instrumentalsthūṇopasthūṇakena sthūṇopasthūṇakābhyām sthūṇopasthūṇakaiḥ sthūṇopasthūṇakebhiḥ
Dativesthūṇopasthūṇakāya sthūṇopasthūṇakābhyām sthūṇopasthūṇakebhyaḥ
Ablativesthūṇopasthūṇakāt sthūṇopasthūṇakābhyām sthūṇopasthūṇakebhyaḥ
Genitivesthūṇopasthūṇakasya sthūṇopasthūṇakayoḥ sthūṇopasthūṇakānām
Locativesthūṇopasthūṇake sthūṇopasthūṇakayoḥ sthūṇopasthūṇakeṣu

Compound sthūṇopasthūṇaka -

Adverb -sthūṇopasthūṇakam -sthūṇopasthūṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria