Declension table of ?sthūṇīya

Deva

MasculineSingularDualPlural
Nominativesthūṇīyaḥ sthūṇīyau sthūṇīyāḥ
Vocativesthūṇīya sthūṇīyau sthūṇīyāḥ
Accusativesthūṇīyam sthūṇīyau sthūṇīyān
Instrumentalsthūṇīyena sthūṇīyābhyām sthūṇīyaiḥ sthūṇīyebhiḥ
Dativesthūṇīyāya sthūṇīyābhyām sthūṇīyebhyaḥ
Ablativesthūṇīyāt sthūṇīyābhyām sthūṇīyebhyaḥ
Genitivesthūṇīyasya sthūṇīyayoḥ sthūṇīyānām
Locativesthūṇīye sthūṇīyayoḥ sthūṇīyeṣu

Compound sthūṇīya -

Adverb -sthūṇīyam -sthūṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria