Declension table of ?sthūṇī

Deva

FeminineSingularDualPlural
Nominativesthūṇī sthūṇyau sthūṇyaḥ
Vocativesthūṇi sthūṇyau sthūṇyaḥ
Accusativesthūṇīm sthūṇyau sthūṇīḥ
Instrumentalsthūṇyā sthūṇībhyām sthūṇībhiḥ
Dativesthūṇyai sthūṇībhyām sthūṇībhyaḥ
Ablativesthūṇyāḥ sthūṇībhyām sthūṇībhyaḥ
Genitivesthūṇyāḥ sthūṇyoḥ sthūṇīnām
Locativesthūṇyām sthūṇyoḥ sthūṇīṣu

Compound sthūṇi - sthūṇī -

Adverb -sthūṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria