Declension table of ?sthūṇāvirohaṇa

Deva

NeuterSingularDualPlural
Nominativesthūṇāvirohaṇam sthūṇāvirohaṇe sthūṇāvirohaṇāni
Vocativesthūṇāvirohaṇa sthūṇāvirohaṇe sthūṇāvirohaṇāni
Accusativesthūṇāvirohaṇam sthūṇāvirohaṇe sthūṇāvirohaṇāni
Instrumentalsthūṇāvirohaṇena sthūṇāvirohaṇābhyām sthūṇāvirohaṇaiḥ
Dativesthūṇāvirohaṇāya sthūṇāvirohaṇābhyām sthūṇāvirohaṇebhyaḥ
Ablativesthūṇāvirohaṇāt sthūṇāvirohaṇābhyām sthūṇāvirohaṇebhyaḥ
Genitivesthūṇāvirohaṇasya sthūṇāvirohaṇayoḥ sthūṇāvirohaṇānām
Locativesthūṇāvirohaṇe sthūṇāvirohaṇayoḥ sthūṇāvirohaṇeṣu

Compound sthūṇāvirohaṇa -

Adverb -sthūṇāvirohaṇam -sthūṇāvirohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria