Declension table of ?sthūṇāvaśeṣā

Deva

FeminineSingularDualPlural
Nominativesthūṇāvaśeṣā sthūṇāvaśeṣe sthūṇāvaśeṣāḥ
Vocativesthūṇāvaśeṣe sthūṇāvaśeṣe sthūṇāvaśeṣāḥ
Accusativesthūṇāvaśeṣām sthūṇāvaśeṣe sthūṇāvaśeṣāḥ
Instrumentalsthūṇāvaśeṣayā sthūṇāvaśeṣābhyām sthūṇāvaśeṣābhiḥ
Dativesthūṇāvaśeṣāyai sthūṇāvaśeṣābhyām sthūṇāvaśeṣābhyaḥ
Ablativesthūṇāvaśeṣāyāḥ sthūṇāvaśeṣābhyām sthūṇāvaśeṣābhyaḥ
Genitivesthūṇāvaśeṣāyāḥ sthūṇāvaśeṣayoḥ sthūṇāvaśeṣāṇām
Locativesthūṇāvaśeṣāyām sthūṇāvaśeṣayoḥ sthūṇāvaśeṣāsu

Adverb -sthūṇāvaśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria