Declension table of ?sthūṇāvaśeṣa

Deva

NeuterSingularDualPlural
Nominativesthūṇāvaśeṣam sthūṇāvaśeṣe sthūṇāvaśeṣāṇi
Vocativesthūṇāvaśeṣa sthūṇāvaśeṣe sthūṇāvaśeṣāṇi
Accusativesthūṇāvaśeṣam sthūṇāvaśeṣe sthūṇāvaśeṣāṇi
Instrumentalsthūṇāvaśeṣeṇa sthūṇāvaśeṣābhyām sthūṇāvaśeṣaiḥ
Dativesthūṇāvaśeṣāya sthūṇāvaśeṣābhyām sthūṇāvaśeṣebhyaḥ
Ablativesthūṇāvaśeṣāt sthūṇāvaśeṣābhyām sthūṇāvaśeṣebhyaḥ
Genitivesthūṇāvaśeṣasya sthūṇāvaśeṣayoḥ sthūṇāvaśeṣāṇām
Locativesthūṇāvaśeṣe sthūṇāvaśeṣayoḥ sthūṇāvaśeṣeṣu

Compound sthūṇāvaśeṣa -

Adverb -sthūṇāvaśeṣam -sthūṇāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria