Declension table of ?sthūṇāvaśeṣa

Deva

MasculineSingularDualPlural
Nominativesthūṇāvaśeṣaḥ sthūṇāvaśeṣau sthūṇāvaśeṣāḥ
Vocativesthūṇāvaśeṣa sthūṇāvaśeṣau sthūṇāvaśeṣāḥ
Accusativesthūṇāvaśeṣam sthūṇāvaśeṣau sthūṇāvaśeṣān
Instrumentalsthūṇāvaśeṣeṇa sthūṇāvaśeṣābhyām sthūṇāvaśeṣaiḥ sthūṇāvaśeṣebhiḥ
Dativesthūṇāvaśeṣāya sthūṇāvaśeṣābhyām sthūṇāvaśeṣebhyaḥ
Ablativesthūṇāvaśeṣāt sthūṇāvaśeṣābhyām sthūṇāvaśeṣebhyaḥ
Genitivesthūṇāvaśeṣasya sthūṇāvaśeṣayoḥ sthūṇāvaśeṣāṇām
Locativesthūṇāvaśeṣe sthūṇāvaśeṣayoḥ sthūṇāvaśeṣeṣu

Compound sthūṇāvaśeṣa -

Adverb -sthūṇāvaśeṣam -sthūṇāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria