Declension table of sthūṇārāja

Deva

MasculineSingularDualPlural
Nominativesthūṇārājaḥ sthūṇārājau sthūṇārājāḥ
Vocativesthūṇārāja sthūṇārājau sthūṇārājāḥ
Accusativesthūṇārājam sthūṇārājau sthūṇārājān
Instrumentalsthūṇārājena sthūṇārājābhyām sthūṇārājaiḥ sthūṇārājebhiḥ
Dativesthūṇārājāya sthūṇārājābhyām sthūṇārājebhyaḥ
Ablativesthūṇārājāt sthūṇārājābhyām sthūṇārājebhyaḥ
Genitivesthūṇārājasya sthūṇārājayoḥ sthūṇārājānām
Locativesthūṇārāje sthūṇārājayoḥ sthūṇārājeṣu

Compound sthūṇārāja -

Adverb -sthūṇārājam -sthūṇārājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria